Original

गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणी समरेष्वकातरौ ।यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ॥ २५ ॥

Segmented

गृहीत-चापौ तु नराधिप-आत्मजौ विषक्त-तूणि समरेष्व् अकातरौ यथा उपदिष्टेन पथा महा-ऋषिणा प्रजग्मतुः पञ्चवटीम् समाहितौ

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
चापौ चाप pos=n,g=m,c=1,n=d
तु तु pos=i
नराधिप नराधिप pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
विषक्त विषञ्ज् pos=va,comp=y,f=part
तूणि तूणि pos=n,g=m,c=1,n=d
समरेष्व् समर pos=n,g=m,c=7,n=p
अकातरौ अकातर pos=a,g=m,c=1,n=d
यथा यथा pos=i
उपदिष्टेन उपदिश् pos=va,g=m,c=3,n=s,f=part
पथा पथिन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
प्रजग्मतुः प्रगम् pos=v,p=3,n=d,l=lit
पञ्चवटीम् पञ्चवटी pos=n,g=f,c=2,n=s
समाहितौ समाहित pos=a,g=m,c=1,n=d