Original

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ।तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया ॥ २४ ॥

Segmented

तौ तु तेन अभ्यनुज्ञातौ कृत-पाद-अभिवन्दनौ तद्-आश्रमात् पञ्चवटीम् जग्मतुः सह सीतया

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभ्यनुज्ञातौ अभ्यनुज्ञा pos=va,g=m,c=1,n=d,f=part
कृत कृ pos=va,comp=y,f=part
पाद पाद pos=n,comp=y
अभिवन्दनौ अभिवन्दन pos=n,g=m,c=1,n=d
तद् तद् pos=n,comp=y
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
पञ्चवटीम् पञ्चवटी pos=n,g=f,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s