Original

अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ।सात्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् ॥ २३ ॥

Segmented

अगस्त्येन एवम् उक्तस् तु रामः सौमित्रिणा सह

Analysis

Word Lemma Parse
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i