Original

ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ।ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ २२ ॥

Segmented

ततः स्थलम् उपारुह्य पर्वतस्य अविदूरात् ख्यातः पञ्चवटी इति एव नित्य-पुष्पित-काननः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्थलम् स्थल pos=n,g=n,c=2,n=s
उपारुह्य उपारुह् pos=vi
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अविदूरात् अविदूर pos=n,g=n,c=5,n=s
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पञ्चवटी पञ्चवटी pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
नित्य नित्य pos=a,comp=y
पुष्पित पुष्पित pos=a,comp=y
काननः कानन pos=n,g=m,c=1,n=s