Original

प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतः ।विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ॥ १९ ॥

Segmented

प्राज्य-मूल-फलैः च एव नाना द्विज-गणैः युतः विविक्तः च महा-बाहो पुण्यो रम्यस् तथा एव च

Analysis

Word Lemma Parse
प्राज्य प्राज्य pos=a,comp=y
मूल मूल pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s
विविक्तः विविक्त pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पुण्यो पुण्य pos=a,g=m,c=1,n=s
रम्यस् रम्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i