Original

स देशः श्लाघनीयश्च नातिदूरे च राघव ।गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥ १८ ॥

Segmented

स देशः श्लाघनीयः च न अति दूरे च राघव गोदावर्याः समीपे च मैथिली तत्र रंस्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
श्लाघनीयः श्लाघ् pos=va,g=m,c=1,n=s,f=krtya
pos=i
pos=i
अति अति pos=i
दूरे दूर pos=n,g=n,c=7,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s
गोदावर्याः गोदावरी pos=n,g=f,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
pos=i
मैथिली मैथिली pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
रंस्यते रम् pos=v,p=3,n=s,l=lrt