Original

अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ।स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥ १७ ॥

Segmented

अतः च त्वाम् अहम् ब्रूमि गच्छ पञ्चवटीम् इति स हि रम्यो वन-उद्देशः मैथिली तत्र रंस्यते

Analysis

Word Lemma Parse
अतः अतस् pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रूमि ब्रू pos=v,p=1,n=s,l=lat
गच्छ गम् pos=v,p=2,n=s,l=lot
पञ्चवटीम् पञ्चवटी pos=n,g=f,c=2,n=s
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
रम्यो रम्य pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
मैथिली मैथिली pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
रंस्यते रम् pos=v,p=3,n=s,l=lrt