Original

हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया ।इह वासं प्रतिज्ञाय मया सह तपोवने ॥ १६ ॥

Segmented

हृदय-स्थः च ते छन्दो विज्ञातस् तपसा मया इह वासम् प्रतिज्ञाय मया सह तपः-वने

Analysis

Word Lemma Parse
हृदय हृदय pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
छन्दो छन्द pos=n,g=m,c=1,n=s
विज्ञातस् विज्ञा pos=va,g=m,c=1,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
इह इह pos=i
वासम् वास pos=n,g=m,c=2,n=s
प्रतिज्ञाय प्रतिज्ञा pos=vi
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s