Original

विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ ।तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ॥ १५ ॥

Segmented

विदितो ह्य् एष वृत्तान्तो मम सर्वस् ते अनघ तपसः च प्रभावेन स्नेहाद् दशरथस्य च

Analysis

Word Lemma Parse
विदितो विद् pos=va,g=m,c=1,n=s,f=part
ह्य् हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
वृत्तान्तो वृत्तान्त pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सर्वस् सर्व pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i