Original

तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह ।रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥ १४ ॥

Segmented

तत्र गत्वा आश्रम-पदम् कृत्वा सौमित्रिणा सह रमस्व त्वम् पितुः वाक्यम् यथा उक्तम् अनुपालयन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गत्वा गम् pos=vi
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
रमस्व रम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
अनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part