Original

इतो द्वियोजने तात बहुमूलफलोदकः ।देशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः ॥ १३ ॥

Segmented

इतो द्वि-योजने तात बहु-मूल-फल-उदकः देशो बहु-मृगः श्रीमान् पञ्चवट्य् अभिविश्रुतः

Analysis

Word Lemma Parse
इतो इतस् pos=i
द्वि द्वि pos=n,comp=y
योजने योजन pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
बहु बहु pos=a,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मृगः मृग pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पञ्चवट्य् पञ्चवटी pos=n,g=f,c=1,n=s
अभिविश्रुतः अभिविश्रु pos=va,g=m,c=1,n=s,f=part