Original

ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् ।ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ॥ १२ ॥

Segmented

ततो ऽब्रवीन् मुनि-श्रेष्ठः श्रुत्वा रामस्य भाषितम् ध्यात्वा मुहूर्तम् धर्म-आत्मा धीरो धीरतरम् वचः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मुनि मुनि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
ध्यात्वा ध्या pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धीरो धीर pos=a,g=m,c=1,n=s
धीरतरम् धीरतर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s