Original

किं तु व्यादिश मे देशं सोदकं बहुकाननम् ।यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥ ११ ॥

Segmented

किम् तु व्यादिश मे देशम् स उदकम् बहु-काननम् यत्र आश्रम-पदम् कृत्वा वसेयम् निरतः सुखम्

Analysis

Word Lemma Parse
किम् किम् pos=i
तु तु pos=i
व्यादिश व्यादिश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
देशम् देश pos=n,g=m,c=2,n=s
pos=i
उदकम् उदक pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
काननम् कानन pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
वसेयम् वस् pos=v,p=1,n=s,l=vidhilin
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i