Original

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः ।गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ॥ १० ॥

Segmented

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनि-पुंगवः गुणैः स भ्रातृ-भार्यस्य वर-दः परितुष्यति

Analysis

Word Lemma Parse
धन्यो धन्य pos=a,g=m,c=1,n=s
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
अनुगृहीतो अनुग्रह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
भ्रातृ भ्रातृ pos=n,comp=y
भार्यस्य भार्या pos=n,g=m,c=6,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
परितुष्यति परितुष् pos=v,p=3,n=s,l=lat