Original

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण ।अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ १ ॥

Segmented

राम प्रीतो ऽस्मि भद्रम् ते परितुष्टो ऽस्मि लक्ष्मण अभिवादयितुम् यन् माम् प्राप्तौ स्थः सह सीतया

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
परितुष्टो परितुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
अभिवादयितुम् अभिवादय् pos=vi
यन् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
स्थः अस् pos=v,p=2,n=d,l=lat
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s