Original

ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ।वैदेहीं च महाभागामिदं वचनमब्रवीत् ॥ ९ ॥

Segmented

ततः शिष्याद् उपश्रुत्य प्राप्तम् रामम् स लक्ष्मणम् वैदेहीम् च महाभागाम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिष्याद् शिष्य pos=n,g=m,c=5,n=s
उपश्रुत्य उपश्रु pos=vi
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
pos=i
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan