Original

पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ।प्रविष्टावाश्रमपदं सीतया सह भार्यया ॥ ७ ॥

Segmented

पुत्रौ दशरथस्य इमौ रामो लक्ष्मण एव च प्रविष्टाव् आश्रम-पदम् सीतया सह भार्यया

Analysis

Word Lemma Parse
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
इमौ इदम् pos=n,g=m,c=1,n=d
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
प्रविष्टाव् प्रविश् pos=va,g=m,c=1,n=d,f=part
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s