Original

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः ।तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् ॥ ५ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य तपोधनः तथा इति उक्त्वा अग्नि-शरणम् प्रविवेश निवेदितुम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
अग्नि अग्नि pos=n,comp=y
शरणम् शरण pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
निवेदितुम् निविद् pos=vi