Original

ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् ।द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ४ ॥

Segmented

ते वयम् वनम् अति उग्रम् प्रविष्टाः पितृ-शासनात् द्रष्टुम् इच्छामहे सर्वे भगवन्तम् निवेद्यताम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part
पितृ पितृ pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
द्रष्टुम् दृश् pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
निवेद्यताम् निवेदय् pos=v,p=3,n=s,l=lot