Original

तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद ।जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ ३३ ॥

Segmented

तद् धनुस् तौ च तूणीरौ शरम् खड्गम् च मानद जयाय प्रतिगृह्णीष्व वज्रम् वज्रधरो यथा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
धनुस् धनुस् pos=n,g=n,c=2,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
तूणीरौ तूणीर pos=n,g=m,c=2,n=d
शरम् शर pos=n,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
मानद मानद pos=a,g=m,c=8,n=s
जयाय जय pos=n,g=m,c=4,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
वज्रम् वज्र pos=n,g=n,c=2,n=s
वज्रधरो वज्रधर pos=n,g=m,c=1,n=s
यथा यथा pos=i