Original

अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः ।दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ ॥ ३० ॥

Segmented

अमोघः सूर्य-संकाशः ब्रह्म-दत्तः शर-उत्तमः दत्तो मम महा-इन्द्रेण तूणी च अक्षय-सायकौ

Analysis

Word Lemma Parse
अमोघः अमोघ pos=a,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
दत्तः दा pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
तूणी तूणि pos=n,g=m,c=1,n=d
pos=i
अक्षय अक्षय pos=a,comp=y
सायकौ सायक pos=n,g=m,c=1,n=d