Original

लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः ।अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ ३ ॥

Segmented

लक्ष्मणो नाम तस्य अहम् भ्राता त्व् अवरजो हितः अनुकूलः च भक्तः च यदि ते श्रोत्रम् आगतः

Analysis

Word Lemma Parse
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
त्व् तु pos=i
अवरजो अवरज pos=n,g=m,c=1,n=s
हितः हि pos=va,g=m,c=1,n=s,f=part
अनुकूलः अनुकूल pos=a,g=m,c=1,n=s
pos=i
भक्तः भक्त pos=n,g=m,c=1,n=s
pos=i
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part