Original

एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम् ।पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ॥ २८ ॥

Segmented

एवम् उक्त्वा फलैः मूलैः पुष्पैः च अन्यैः च राघवम् पूजयित्वा यथाकामम् पुनः एव ततो ऽब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
फलैः फल pos=n,g=n,c=3,n=p
मूलैः मूल pos=n,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
पूजयित्वा पूजय् pos=vi
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan