Original

राजा सर्वस्य लोकस्य धर्मचारी महारथः ।पूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः ॥ २७ ॥

Segmented

राजा सर्वस्य लोकस्य धर्म-चारी महा-रथः पूजनीयः च मान्यः च भवान् प्राप्तः प्रिय-अतिथिः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पूजनीयः पूजय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
मान्यः मानय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
अतिथिः अतिथि pos=n,g=m,c=1,n=s