Original

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः ।उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥ २५ ॥

Segmented

प्रथमम् च उपविश्य अथ धर्म-ज्ञः मुनि-पुंगवः उवाच रामम् आसीनम् प्राञ्जलिम् धर्म-कोविदम्

Analysis

Word Lemma Parse
प्रथमम् प्रथमम् pos=i
pos=i
उपविश्य उपविश् pos=vi
अथ अथ pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
प्राञ्जलिम् प्राञ्जलि pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s