Original

अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूज्य च ।वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥ २४ ॥

Segmented

अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिम् प्रतिपूज्य च वानप्रस्थेन धर्मेण स तेषाम् भोजनम् ददौ

Analysis

Word Lemma Parse
अग्निम् अग्नि pos=n,g=m,c=2,n=s
हुत्वा हु pos=vi
प्रदाय प्रदा pos=vi
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
pos=i
वानप्रस्थेन वानप्रस्थ pos=a,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
भोजनम् भोजन pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit