Original

प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः ।कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत् ॥ २३ ॥

Segmented

प्रतिगृह्य च काकुत्स्थम् अर्चयित्वा आसन-उदकैः कुशलप्रश्नम् उक्त्वा च आस्यताम् इति सो ऽब्रवीत्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
अर्चयित्वा अर्चय् pos=vi
आसन आसन pos=n,comp=y
उदकैः उदक pos=n,g=n,c=3,n=p
कुशलप्रश्नम् कुशलप्रश्न pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
pos=i
आस्यताम् आस् pos=v,p=3,n=s,l=lot
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan