Original

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः ।सीतया सह वैदेह्या तदा राम सलक्ष्मणः ॥ २२ ॥

Segmented

अभिवाद्य तु धर्म-आत्मा तस्थौ रामः कृत-अञ्जलिः सीतया सह वैदेह्या तदा रामः स लक्ष्मणः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
तदा तदा pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s