Original

एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ।औदार्येणावगच्छामि निधानं तपसामिमम् ॥ २० ॥

Segmented

एष लक्ष्मण निष्क्रामत्य् अगस्त्यो भगवान् ऋषिः औदार्येन अवगच्छामि निधानम् तपसाम् इमम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
निष्क्रामत्य् निष्क्रम् pos=v,p=3,n=s,l=lat
अगस्त्यो अगस्त्य pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
औदार्येन औदार्य pos=n,g=n,c=3,n=s
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
निधानम् निधान pos=n,g=n,c=2,n=s
तपसाम् तपस् pos=n,g=n,c=6,n=p
इमम् इदम् pos=n,g=m,c=2,n=s