Original

राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ।रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ २ ॥

Segmented

राजा दशरथो नाम ज्येष्ठस् तस्य सुतो बली रामः प्राप्तो मुनिम् द्रष्टुम् भार्यया सह सीतया

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
नाम नाम pos=i
ज्येष्ठस् ज्येष्ठ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मुनिम् मुनि pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
भार्यया भार्या pos=n,g=f,c=3,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s