Original

ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ।तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं ।अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ॥ १९ ॥

Segmented

ततः शिष्यैः परिवृतो मुनिः अप्य् अभिनिष्पतत् तम् ददर्श अग्रतस् रामो मुनीनाम् दीप्त-तेजसम् अब्रवीद् वचनम् वीरो लक्ष्मणम् लक्ष्मि-वर्धनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
अप्य् अपि pos=i
अभिनिष्पतत् अभिनिष्पत् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अग्रतस् अग्रतस् pos=i
रामो राम pos=n,g=m,c=1,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचनम् वचन pos=n,g=n,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
लक्ष्मि लक्ष्मी pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s