Original

सोमस्थानं भगस्थानं स्थानं कौबेरमेव च ।धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च ॥ १८ ॥

Segmented

सोम-स्थानम् भग-स्थानम् स्थानम् कौबेरम् एव च धातुः विधातुः स्थानम् च वायोः स्थानम् तथा एव च

Analysis

Word Lemma Parse
सोम सोम pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
भग भग pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
कौबेरम् कौबेर pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
धातुः धातृ pos=n,g=m,c=6,n=s
विधातुः विधातृ pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
pos=i
वायोः वायु pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i