Original

स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च ।विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ॥ १७ ॥

Segmented

स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानम् तथा एव च विष्णोः स्थानम् महा-इन्द्रस्य स्थानम् च एव विवस्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s