Original

प्रविवेश ततो रामः सीतया सहलक्ष्मणः ।प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ॥ १६ ॥

Segmented

प्रविवेश ततो रामः सीतया सह लक्ष्मणः प्रशान्त-हरिण-आकीर्णम् आश्रमम् ह्य् अवलोकयन्

Analysis

Word Lemma Parse
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
हरिण हरिण pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ह्य् हि pos=i
अवलोकयन् अवलोकय् pos=va,g=m,c=1,n=s,f=part