Original

तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन् ।प्रावेशयद्यथान्यायं सत्कारार्थं सुसत्कृतम् ॥ १५ ॥

Segmented

तम् शिष्यः प्रश्रितम् वाक्यम् अगस्त्य-वचनम् ब्रुवन् प्रावेशयद् यथान्यायम् सत्कार-अर्थम् सु सत्कृतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अगस्त्य अगस्त्य pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
प्रावेशयद् प्रवेशय् pos=v,p=3,n=s,l=lan
यथान्यायम् यथान्यायम् pos=i
सत्कार सत्कार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सु सु pos=i
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part