Original

ततो गत्वाश्रमपदं शिष्येण सह लक्ष्मणः ।दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥ १४ ॥

Segmented

ततो गत्वा आश्रम-पदम् शिष्येण सह लक्ष्मणः दर्शयामास काकुत्स्थम् सीताम् च जनकात्मजाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गत्वा गम् pos=vi
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
शिष्येण शिष्य pos=n,g=m,c=3,n=s
सह सह pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s