Original

ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत् ।क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ॥ १३ ॥

Segmented

ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत् क्व असौ रामो मुनिम् द्रष्टुम् एतु प्रविशतु स्वयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निष्क्रम्य निष्क्रम् pos=vi
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
शिष्यो शिष्य pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
एतु pos=v,p=3,n=s,l=lot
प्रविशतु प्रविश् pos=v,p=3,n=s,l=lot
स्वयम् स्वयम् pos=i