Original

गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः ।प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः ॥ ११ ॥

Segmented

गम्यताम् सत्कृतो रामः स भार्यः सह लक्ष्मणः प्रवेश्यताम् समीपम् मे किम् च असौ न प्रवेशितः

Analysis

Word Lemma Parse
गम्यताम् गम् pos=v,p=3,n=s,l=lot
सत्कृतो सत्कृ pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
सह सह pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रवेश्यताम् प्रवेशय् pos=v,p=3,n=s,l=lot
समीपम् समीप pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
किम् किम् pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
प्रवेशितः प्रवेशय् pos=va,g=m,c=1,n=s,f=part