Original

दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः ।मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति ॥ १० ॥

Segmented

दिष्ट्या रामः चिरस्य अद्य द्रष्टुम् माम् समुपागतः मनसा काङ्क्षितम् ह्य् अस्य मया अपि आगमनम् प्रति

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
चिरस्य चिरस्य pos=i
अद्य अद्य pos=i
द्रष्टुम् दृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=1,n=s,f=part
ह्य् हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
प्रति प्रति pos=i