Original

यक्षत्वममरत्वं च राज्यानि विविधानि च ।अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ॥ ९१ ॥

Segmented

यक्ष-त्वम् अमर-त्वम् च राज्यानि विविधानि च अत्र देवाः प्रयच्छन्ति भूतैः आराधिताः शुभैः

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
राज्यानि राज्य pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
अत्र अत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
भूतैः भूत pos=n,g=n,c=3,n=p
आराधिताः आराधय् pos=va,g=m,c=1,n=p,f=part
शुभैः शुभ pos=a,g=n,c=3,n=p