Original

अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः ।त्यक्त्वा देहान्नवैर्देहैः स्वर्याताः परमर्षयः ॥ ९० ॥

Segmented

अत्र सिद्धा महात्मानो विमानैः सूर्य-संनिभैः त्यक्त्वा देहान् नवैः देहैः स्वर्याताः परम-ऋषयः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
विमानैः विमान pos=n,g=n,c=3,n=p
सूर्य सूर्य pos=n,comp=y
संनिभैः संनिभ pos=a,g=n,c=3,n=p
त्यक्त्वा त्यज् pos=vi
देहान् देह pos=n,g=n,c=5,n=s
नवैः नव pos=a,g=m,c=3,n=p
देहैः देह pos=n,g=m,c=3,n=p
स्वर्याताः स्वर्यात pos=a,g=m,c=1,n=p
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p