Original

इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने ।कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥ ९ ॥

Segmented

इदम् अत्यद्भुतम् श्रुत्वा सर्वेषाम् नो महा-मुने कौतूहलम् महज् जातम् किम् इदम् साधु कथ्यताम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
अत्यद्भुतम् अत्यद्भुत pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नो मद् pos=n,g=,c=6,n=p
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
महज् महत् pos=a,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot