Original

अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह ।वसन्ति नियताहारा धर्ममाराधयिष्णवः ॥ ८९ ॥

Segmented

अत्र देवाः च यक्षाः च नागाः च पतगैः सह वसन्ति नियमित-आहाराः धर्मम् आराधयिष्णवः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
यक्षाः यक्ष pos=n,g=m,c=1,n=p
pos=i
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
पतगैः पतग pos=n,g=m,c=3,n=p
सह सह pos=i
वसन्ति वस् pos=v,p=3,n=p,l=lat
नियमित नियम् pos=va,comp=y,f=part
आहाराः आहार pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
आराधयिष्णवः आराधयिष्णु pos=a,g=m,c=1,n=p