Original

नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ।नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ॥ ८८ ॥

Segmented

न अत्र जीवेन् मृषावादी क्रूरो वा यदि वा शठः नृशंसः काम-वृत्तः वा मुनिः एष तथाविधः

Analysis

Word Lemma Parse
pos=i
अत्र अत्र pos=i
जीवेन् जीव् pos=v,p=3,n=s,l=vidhilin
मृषावादी मृषावादिन् pos=a,g=m,c=1,n=s
क्रूरो क्रूर pos=a,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
शठः शठ pos=a,g=m,c=1,n=s
नृशंसः नृशंस pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तथाविधः तथाविध pos=a,g=m,c=1,n=s