Original

आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ।शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ ८६ ॥

Segmented

आराधयिष्याम्य् अत्र अहम् अगस्त्यम् तम् महा-मुनिम् शेषम् च वन-वासस्य सौम्य वत्स्याम्य् अहम् प्रभो

Analysis

Word Lemma Parse
आराधयिष्याम्य् आराधय् pos=v,p=1,n=s,l=lrt
अत्र अत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
शेषम् शेष pos=n,g=m,c=2,n=s
pos=i
वन वन pos=n,comp=y
वासस्य वास pos=n,g=m,c=6,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
वत्स्याम्य् वस् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s