Original

एष लोकार्चितः साधुर्हिते नित्यं रतः सताम् ।अस्मानधिगतानेष श्रेयसा योजयिष्यति ॥ ८५ ॥

Segmented

एष लोक-अर्चितः साधुः हिते नित्यम् रतः सताम् अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
साधुः साधु pos=a,g=m,c=1,n=s
हिते हित pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
रतः रम् pos=va,g=m,c=1,n=s,f=part
सताम् सत् pos=a,g=m,c=6,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
अधिगतान् अधिगम् pos=va,g=m,c=2,n=p,f=part
एष एतद् pos=n,g=m,c=1,n=s
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योजयिष्यति योजय् pos=v,p=3,n=s,l=lrt