Original

अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ।अगस्त्यस्याश्रमः श्रीमान्विनीतमृगसेवितः ॥ ८४ ॥

Segmented

अयम् दीर्घ-आयुषः तस्य लोके विश्रुत-कर्मणः अगस्त्यस्य आश्रमः श्रीमान् विनीत-मृग-सेवितः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
विश्रुत विश्रु pos=va,comp=y,f=part
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part