Original

नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा ।प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ ८२ ॥

Segmented

नाम्ना च इयम् भगवतो दक्षिणा दिक् प्रदक्षिणा प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूर-कर्मभिः

Analysis

Word Lemma Parse
नाम्ना नामन् pos=n,g=n,c=3,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
भगवतो भगवत् pos=a,g=m,c=6,n=s
दक्षिणा दक्षिण pos=a,g=f,c=1,n=s
दिक् दिश् pos=n,g=f,c=1,n=s
प्रदक्षिणा प्रदक्षिण pos=a,g=f,c=1,n=s
प्रथिता प्रथ् pos=va,g=f,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
दुर्धर्षा दुर्धर्ष pos=a,g=f,c=1,n=s
क्रूर क्रूर pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p