Original

यदा प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ।तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः ॥ ८१ ॥

Segmented

यदा प्रभृति च आक्रान्ता दिग् इयम् पुण्य-कर्मना तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः

Analysis

Word Lemma Parse
यदा यदा pos=i
प्रभृति प्रभृति pos=i
pos=i
आक्रान्ता आक्रम् pos=va,g=f,c=1,n=s,f=part
दिग् दिश् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
तदा तदा pos=i
प्रभृति प्रभृति pos=i
निर्वैराः निर्वैर pos=a,g=m,c=1,n=p
प्रशान्ता प्रशम् pos=va,g=m,c=1,n=p,f=part
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p