Original

तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ।दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते ॥ ८० ॥

Segmented

तस्य इदम् आश्रम-पदम् प्रभावाद् यस्य राक्षसैः दिग् इयम् दक्षिणा त्रासाद् दृश्यते न उपभुज्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
प्रभावाद् प्रभाव pos=n,g=m,c=5,n=s
यस्य यद् pos=n,g=m,c=6,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
दिग् दिश् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
दक्षिणा दक्षिण pos=a,g=f,c=1,n=s
त्रासाद् त्रास pos=n,g=m,c=5,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
उपभुज्यते उपभुज् pos=v,p=3,n=s,l=lat